B 519-19 Durgāprāsādakampanaśāntibalyarcanavidhi

Manuscript culture infobox

Filmed in: B 519/19
Title: Durgāprāsādakampanaśāntibalyarcanavidhi
Dimensions: 28 x 15 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/475
Remarks:


Reel No. B 0195/19

Inventory No. 44205

Title Mṛtyuñjayanityārcanavidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 27.0 x 6.0 cm

Binding Hole(s) one in the centre of the folio.

Folios 9

Lines per Page 5

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/462

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||


karppūragauraśuddhāṅgam aṅgasaṃlagnamaṅgalaṃ |

vilasan maulikallola gaṅgāṃ mṛtyuñjayaṃ bhaje ||

atha śrīgaṇapatyādicaturāyatanāṅgasahita śrīmṛtyuñjayanityārccanapaddhatir likhyate ||

atrādau pūjakaḥ kṛtyanityakriyaḥ sūryāyārghaṃ dadyāt || oṁ haṃ saḥ oṁ sūryabhaṭṭārakāya

pañcāyatanapūjāṃ karttuṃ eṣo 'rgho namaḥ || mūlena bhūtaśuddhiprāṇāyāmau kuryāt || (fol. 1v1–4)


End

tryañaliḥ || oṃ jūṁ saḥ mṛtyuñjayāya namaḥ || ārātrikaṃ kuryyāt ||


oṃ ag(n)rkkendugrahādīnāṃ tejasām pi tejasaḥ ||

ārātrikam idaṃ śambho gṛhāṇa mama siddhaye ||


mūlena japaḥ 54 || stutiḥ ||

mahimnaḥ pāraṃ te paramaviduṣo yad yadyasadṛśī

stutir brahmādīnām api tadavasannāstvayi giraḥ |

athāvācyaḥ śarvvaḥ svamatipariṇāmāvadhi gṛhṇan

mamāpeṣa stotre haranirapavādaḥ parikaraḥ ||

ityādistavaṃ kuryāt || mukhavādya daṇḍapraṇāmādikaṃ vidhāya sukhaṃ viharet || || || || śubhaṃ ||

Colophon

Microfilm Details

Reel No. B 0195/19

Date of Filming not indicated

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 03-05-2012

Bibliography