B 519-19 Durgāprāsādakampanaśāntibalyarcanavidhi
Manuscript culture infobox
Filmed in: B 519/19
Title: Durgāprāsādakampanaśāntibalyarcanavidhi
Dimensions: 28 x 15 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/475
Remarks:
Reel No. B 0195/19
Inventory No. 44205
Title Mṛtyuñjayanityārcanavidhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State complete
Size 27.0 x 6.0 cm
Binding Hole(s) one in the centre of the folio.
Folios 9
Lines per Page 5
Foliation figures in middle right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/462
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
karppūragauraśuddhāṅgam aṅgasaṃlagnamaṅgalaṃ |
vilasan maulikallola gaṅgāṃ mṛtyuñjayaṃ bhaje ||
atha śrīgaṇapatyādicaturāyatanāṅgasahita śrīmṛtyuñjayanityārccanapaddhatir likhyate ||
atrādau pūjakaḥ kṛtyanityakriyaḥ sūryāyārghaṃ dadyāt || oṁ haṃ saḥ oṁ sūryabhaṭṭārakāya
pañcāyatanapūjāṃ karttuṃ eṣo 'rgho namaḥ || mūlena bhūtaśuddhiprāṇāyāmau kuryāt || (fol. 1v1–4)
End
tryañaliḥ || oṃ jūṁ saḥ mṛtyuñjayāya namaḥ || ārātrikaṃ kuryyāt ||
oṃ ag(n)rkkendugrahādīnāṃ tejasām pi tejasaḥ ||
ārātrikam idaṃ śambho gṛhāṇa mama siddhaye ||
mūlena japaḥ 54 || stutiḥ ||
mahimnaḥ pāraṃ te paramaviduṣo yad yadyasadṛśī
stutir brahmādīnām api tadavasannāstvayi giraḥ |
athāvācyaḥ śarvvaḥ svamatipariṇāmāvadhi gṛhṇan
mamāpeṣa stotre haranirapavādaḥ parikaraḥ ||
ityādistavaṃ kuryāt || mukhavādya daṇḍapraṇāmādikaṃ vidhāya sukhaṃ viharet || || || || śubhaṃ ||
Colophon
Microfilm Details
Reel No. B 0195/19
Date of Filming not indicated
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 03-05-2012
Bibliography